पृष्ठम्:सामवेदसंहिता भागः १.pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२०९
छन्दआर्च्चिकः ।

याध सप्तम। वामदेवोव्रते २ १ ९ २ १ २ २ १२ आ वोराजानमध्वरस्य रुद्र २र २ २ २ १ २ होतार सत्ययज५ रोदस्योः। २ २ २ १ २ ३ २ १ २ ३ अग्निं पुरा तनयित्रोरचित्ता १२ ९ द्धिरण्यरूपमवसे कृणुध्वम् ॥ ७ ॥ ६९ धाग्भिर्बहनोयाग्ने ! ‘भरद्वाजाः(१) स्तोतारः 'ते’ प्रभि' ‘त्वा' त्वां ‘वाजयन्ति बलिनं () कुर्वन्ति । यदा, याजमत्र (') मिच्छन्ति । अपिच, त्वां ‘सष्टतयः ’ शोभत तिकपाः 'गिरः ’ । वानः 'जिग्यु ’ जयन्ति । वशीकुर्वन्ति । तत्र दृष्टान्तः- ‘जयति अश्वाः' वाहः ‘आजिब्र' संग्रमं यथा शर्मा तद्वदित्यर्थः ॥ ६ ॥ ६८ त = ईट नाम्तीयमुत्तरार्चिक ।४१ (१)--घथीभरद्वअट्टबत | (१)-नि०२.९.३ ।। (८)-नि०२,१२।। २ ७क,