पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०४
[१म प्र०,१म अ०
सामवेदसंहिता ।

याथ पञ्चमी।। द्वयोर्भारद्वाज ऋषिः । २ १ २ २ १ २ २ १ २ २ १ मूर्वोने दिवो अरतिं पृथिव्या २ २ १९ २ १ २ । माते२३४माम्। अद्वैतेन२३४जा। तावेदसे ३ २ ३ १ २र A १३। चेइ। रथामी२३४वा। सम्भावै२३४मा। मान ३ २ षया३। होइ । भद्रांचे२३४ना।। प्रमीती२३४रा।। १ २ १ २ ३ २ स्यास्सद। होइ। अग्नाइसा२३४ख्याद। माराझ्षा १ २ १ २ २३४मा। वायन्तवा३ । चेश्४५इ । उ॥ ३८ ॥ ६६ समर्थाः खल (२) अतस्तया बुवा कुर्मइत्यर्थः । ह ‘अग्ने !' ‘तव सख्ये अस्माकं त्वया सह सखित्वे सति वयं ‘मा रिषाम(९) हिंसिता न भवाम । अस्मान् रक्षेत्य धैः॥ ४ ॥ ६६ ॥ --


--


  • भरद्वजइति पाठान्तरम ।

I यशसारथि, अस्ती । (२)-'पि यस्मदर्थे । यस्मथु ‘भद्रा' कल्याण। ‘मः' अस्माकम् 'उपरि' इति बाएषः । ‘प्रसनिः’ प्रकष्ठा मतिः आयुषाहिका बुद्धिरित्यर्थःइति वि० ।। (२)--रि हिंसायाम्-इति षतेः रूपम् ।