पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
२०३
छन्दआर्च्चिकः ।

अथ चतुर्थी । कुमऋषिः। ९ २७ ३ १ २ २ १ २ ३ इम स्तोममहंतं जातवेदसे १ २ ९ १ २ १ २ २ रथमिव सम्ममा मनीषया। ३ २७ २ १ २ २ १ भद्रा चि नः प्रमतिरस्य ससद्- २ २ १ २ र ३२ १ २ यने सख्ये मा रिषामा वयन्तव ॥ ४ ॥ ६६ ‘अहते' पूज्याय ‘जातवेदसे' जातानामुत्पन्नानां वेदिवे जात प्रज्ञाय जातधनाय वा अग्नये 'मनघया ' निशितया बहा 'इमं स्तोमम् एतत् स्तोत्रं ‘रथमिव' यथा तथा ग्यं संस्करोति स था, ‘सम्महे म ' सम्यक् प्रजितं कुर्मः ) । ‘अस्य अग्नेः 'संमदि' समभजने ‘नः' अम्माकं ‘प्रमतिः' प्रकृष्टा बढि ‘भद्रा हि' कल्याण ईई उत्तरार्चि कस्य ४,१,२,१ ।। ‘चारुः एधि' शोभनोभव। ‘पिथ. ' ‘देवानसि' । के पनः प्रियः । उच्यते, 'पग्म । खत् ठे ‘जनिव' अन्यतेऽस्मिन्निति जनित्र कर्म याशाण्यम्. सिफाभित्यथः। अथवा ज ब अनि यम, परमे मनि, ठता यऽअभ्तpन्नित्यर्थःइति वि० ॥ ()-‘मम्महतिरवगमनार्थ , श्चत गीत "र्थ द्रष्टव्यः। यथा कयित्रयं गमयति तदछु मम येम शर यामत्येतदशाः-इत्यर्थः-अति वि० ।।