पृष्ठम्:सामवेदसंहिता भागः १.pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ २ ९ २ ४ ॥ श्रोष्ठदा। ददाइ । इदन्तए। कारपरः। उतए २ १ र र र २ २ ३ ४ ५ २ १र काम् । तृतीयेना। ज्योतिषा३। संविशस्खा। संवेशनाः। २ १ र २ २ ५ ५ ३ २ १९ र तनुवे। चारुरेधा। ब४ च । हवइ । प्रियोदेवा । २ ९ नाभ्यर। मा३४३ई। जाना!इत्रा!ईइ ॥३०५ -प्राणवायुः वा। ह्यग्निवायूचैकत्वादंशत्वमिति भावः ) तया, ‘ठतोथेन ज्योतिषा' आदित्याख्येन तेजसा तवात्मना संविशख (सूयगतम-चैतन्ययोरभेदाद्गत्वम्। “योऽहं सोऽस"–"प्रोऽसौ सोऽहं","सृयश्रात्मा जगतः" इत्यादिश्रुतेः आत्मनः सूयप्रवेश- युतः ) ‘तन्वै' तनवे पुनः शरीरग्रहणाय 'चारु' कल्याणभूत्वा तस्मिन् सर्वे ‘संवेशनः सम्यक् प्रवेष्टr 'एधि’ भव । कीदृशस्त्वं १ 'प्रियः ' तेन सह प्रोयमाणः। कीदृशि तस्मिन् ? ‘देवानां ‘परमे’ उत्तमे ‘जनित्रे’ जनके (‘देवानां चैतत् परमं जनित्रं यत् सूर्यःइति हि युतिः ( ॥ ३ ॥ ६५ - * - - - - --- - - - - - - - - - - - - - - - स यामं कसे वा, अरने : । २' -'रदं ' 'ने' तब 'एक' योनिः वैद्यताम्'परः' परम् उत्कमित्यर्थः (ऊ-इति ,पदप्र णः ) । 'ते' तव 'एकम्' श्चदित्यव्यम् । 'भृतोयेन योतिषा ' पार्थि . वेन थाग्नीन ‘सविशख ' क पुनः संविशामि ? उच्यते,-- 'मुंब शनः तश्चे' संविते अश्विन्निति भंवेशनं स्थानम्, तस्म्रिब्रिभ्यर्थः , 'तन्ये ' तन्वः शरोभ्रस्ज्ञ । मंविशय