पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१८९
छन्दआर्च्चिकः ।

१८e घथ पञ्चमी । कण षिः । १ २ २ १ २ २ २ २ १ २ २ १ २

प्र वोयहं पुरूणां विशः देवयतीनाम। अनि

४ र र १ र १ र र I प्रयोरायाuइनिनोषता । मत्ज्ञेयस्तेवसोदाशत्। सवोरान्धा। ताअनड। वथशासिनम। त्मनासा २ १र ३वा । सुपोषा२२इण३४३म्। झ२४३५। डा ॥२ ॥५८ धनार्थ ‘प्र निनीषति’ प्रणेतुमिच्छति() ‘य' ‘मतेः मनुष्यः ‘ते’ तुभ्यं 'दाशत्' () हवींषि । प्रयछति । ‘सः मनुष्य ‘उकथशंसिनम्’ उक्थानां (९) शस्त्राणां शमितारम् ‘मना' (५) आत्मनैव ‘सहस्रपोषिणं’ बहुधनम् ‘बीर्पुत्र’ ‘धत्ते’ धार यति (१) ॥ “प्र योराये निनीषति’ ‘प्रयं राये निनीषति"इति पाठौ ॥४५८ - - --


I आङ्गिरसऋषिः, वैस्वर्यसम् । (९)प्रकर्षेश पूर्वस्य दिशि बाङवनीये चात्मन नेतुमिच्छति इति वि। (२)-दाश्तीति दानकर्मसु द्वितीयम् नि० ३. ३९ ॥ (४)--‘उक्थानि स्तोत्राणि तेषाम्इति वि० ।। () -‘थाहादेरामगः (८, ४, १४' या मन आदि आपः । (९) -‘तस्य पुत्र ' रशनोत्यर्थः इति वि ) -