पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ चतुथ" ।। सौभरिऋषिः । १उ ३ १र २र २ २ २ १ २ २ १ २ ३ ९ प्र येराये निनषति मर्तेयस्ते वस दाशत् । सवोर २ २ २ १ २ न्धत्ते अग्नउक्थशशसनं त्मना सदस्रपोषिणम् ॥४॥५८ तिष्ठ । ‘सविता () देवः ‘न’ यथा सूर्यादिवउन्नतस्तिष्ठति, तह ऊध्वः उन्नतः सन् 'वाजस्य’ अत्रस्य ‘सनिता’ (१) दाता भवि- यसि । ‘यद् ’ यस्मात् कारणात् “अञ्जिभिः () यत्नेन यूपमञ्जद्भि ‘वाघ:ि' यज्ञ' वहद्भिः ऋत्विग्भिः सह विद्यामहे। अन्नस्य , दानाय त्वां विशषेणा ह्यामःतस्मादत्रस्य दाता भवेति पूर्व त्रा न्वयः ॥ २ ॥५७ हे ‘वस' () वासकारने ! त्वां ‘यं ’ तव स्तोता ‘राये' -




- -



- - - ५८ नास्तीयमुत्तरार्चिके ॥३३ (२) —‘आदित्योऽपि सविसत्ययुध्यते, नथाच--सैण ये सुतोर्वन् हिरण, कषिरिदं खत प्रोवाच तदभिवादिन्येषां भथति'-इत्यदि ने० १०, ९, ८ ॥ (४) –‘शनिनिलाभतदियं नरर्थ-वतुर्या या आदेशः ०, १, २९ मानिनये । शभrथेत्यर्थःइति वि० ।। (५)-‘बड्-गुरु-प्रकाशकैन्दोभिः ति वि० । (१-३ वसोः प्रवक्षषषयम् "इति यि4 ।