पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१८७
छन्दआर्च्चिकः ।

अथ शती था। ( ऋषिः स एव ) ९ २ २ १ २ २ २ २ १ २ २ १र २ २ २ २ १ र ऊर्दै ऊ षु णऊतये तिष्ठा देवोन सविता। ऊ २२ २ १ २ २ २ २ १ २ २ १ २ २ ! २ वाजस्य सनिता यदस्त्रिभिवीषद्भिर्वि इयामहे ॥३॥५७ ९र र I ऊध्र्व ऊषुणाऊता२२४याइ । तिष्ठादेवोनसवि १ २ र १९ ७ ता। जङवा२२जा। स्यासनिता। । यादधिभो२ । वाघाङ्गोःवोव२। इथामा२३द्ध२४३इ । ओ३४५ २१ २ १र इ। उ ॥ २ ६ ॥५७ हे यूप[ यद्वा, यूपायकदारु- निष्ठाने ! ‘नः ! अस्माकम् ‘जतये’ रक्षणाय ‘जः ’ (') उन्नत’ ‘तिष्ठ' () - - - - -- - ५७ नास्तोयमुत्सराच्चि के (३२ । वशिष्ठ ऋषिः वीङ्गम् । (१)-‘ऊषति मन्त्रे षत्वं शत्व ८, २,१०० , ५, ९७ ) क, भु-भे ८ . नेह पादपूरणयवित्यय न याचत। (२)--मनन तिष्ठ इत्यादयघाउ, 'नव पचतस्तिः (, २३, ११) इत्यतो दीर्घः ।