पृष्ठम्:सामवेदसंहिता भागः १.pdf/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९०
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ २ २ १ २ ३ २उ ३ २ २ १ २ सूक्तेभिर्वचेभिवृणोम यसमिदन्य इन्धते ॥२॥५९ ५ ४ १ र र ९ १ ( प्रवाः। यह पुरू२३णस् । विशtदेव यता३चि र र २ १ र नाम । अग्रसूक्तभिर्वचोभिवृणोमा२२इइ । यासा हे ऋत्विग्यजमानाः ! ‘देवयतीनां देवान् कामयमानानां () ‘पुरूर्णा' बहूनां () विश'() प्रजारूपाणां () 'व' यु ओकमनुग्र हाय ‘यत्नं' महान्तम् (५) 'अग्निं ‘सूक्तो भिः’ सूक्तारूपैः वचोभिः' वाक्य : प्र दृणो महे’ ()। ‘अन्ये इत्' (६) अन्येप्यषयः। ‘घम्' एनमग्नि'समिन्धते’ सम्यदीपयन्ति तमग्निमिति पूर्वत्रान्वयः । “वचोभिट्टणमहे"इति,'अन्यइन्धतं”इति च छन्दोगाः । “वचाभिरोमचे" इति "अन्यई च्छते " इति च बह्वचाः ५५८ - ५९ उत्तराधिं कस्य १, २, ५ १ । [ ऐतवाध्यम् । ()--देवान् यद्यु भिनययाः प्रजानामित्यर्थः । 'न छन्दयपुत्रस्य ,५९, २५' इति इव भावः । (२)-पुरु-षऽपर्याय शयै नि० ( ३, , ५) स्फुटम्। (३)--यद्यपि ‘वशति सत्य-साधारणवाचकः (नि०२,,), परसिद्ध देवपती नामिति स्त्रौव--निर्देrत् विशभिय प्रहपाणामित्यर्थः।। (४--‘थहुःइति मइनामसु बघोदयम् नि० २, २। (५) -प्रष्ठाम्बु--याचम, किम्यनर्थाचामहे । सामीडनम्-शति वि• (६) सयक्ष मते धन्योऽप्यर्थः. विवरण नये पद-पूरशर्धः ।