पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथाष्टमी । मेधातिथिर्मेध्यातिथिश्चोभावपी । [इयमैदीत्युक्तमेव] २ ३ १र २ २ १ २ २ १ २ २ १र २र अध यज्ञो अधवा*दिवोबृहतोरीचनादधि। ता। रंधृथिवींविवावृता । तस्थौना२२का। स्याश मणि। इडाभा३४३। श्रो३४५इ । डा॥ १८ ॥५१ दासेमाडपमानः ‘अग्निः’ ‘मातरं सर्वस्य लोकस्य धारणत् पृथिवी माता, ताम्, पृथिवम् ‘अनु (२)प्र वि वाढते' देवान् प्रति । हविर्वाद् विशेषेण प्रवर्तयति । यस्मादेनमग्निदिवोदासः 'मज्मना ' बलेन (३) आजुहाव तस्मादयम् अग्निः नाकस्य स्वर्गस्य शर्मणि ठहे () स्वायतन एव ‘तस्थौ’ अतिष्ठत् () “अग्निर्देव इन्द्रः" इति, “नाकस्य शर्मण"इति च छन्दग । ‘अग्निर्देवाअच्छ’ इति “नाकस्य सानवि' इति एँ बहु चा ॥५१

  • "अधमो’ इति अन्यस्थ-मध्यपाठ बहुपुस्तके ।

(२- 'यन्विनि पादपूरणः- ति वि० ।। (३) - संज्मनेति तृतीयान्नी बलना मसु पञ्चवंशतितमम् नि० २, ९॥ - (४) शर्मति टनम थोड़तमम्, नि० ३. ४ । इह वि०-'वैय नीश्वराः स भ असे न मेधाम् ४ पृथिवीं यतो यति. प्रतस्थे प्रतिष्ठते च, खं नैव बलेन गतो- त्यर्थः= पदार्थ इति । उथते-नाकस्य शर्मणि धुछोकस्य सम्बन्धिनि रहे, व लोक थटू टी तक्षिप्रम् गच्छतीत्यर्थः।। ५) ऋचि शु, जो न ः पादपूरणार्थण्वेते च न यास्यतः ।।