पृष्ठम्:सामवेदसंहिता भागः १.pdf/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१७७
छन्दआर्च्चिकः ।

श्वथ सप्तमी । सौभरिषि ।। १र २ ३ २ २ १ २ २ २ १ २ १ २५ प्रदैवोदासेञ्जलिर्देव इन्द्रोन ममना है। अनु . ३ १ ९ २ १ २र ३ १ र २ ३ १ २ मातरं पृथियों वि वावृते तस्थौनाकस्य शर्मणि ॥७॥५१ ५ र र र ४ ५ २१ २ १ । प्रदैवोदासोगः। देवइंद्रोनमय्मना ’। अनुमा२२ ‘प्र।हवनोयाग्निना त्वया समान-गतिभिः अन्वे: बहिभिः' देवैः सह ‘अध्वरे’ क्रतु निमिन्ते ‘बर्हिषि' दर्भ ‘आसीदत’ उपविशत् । “श्रासोदतु बर्हिषि मित्रोऽर्यमा पुनर्यावभिरध्वरे"- इति छन्दोगा, "आसीदन्तु बर्हिषि मित्रोऽर्यमा प्रानद्या वाणो अध्वरम्'-इति बहुचाः ॥ ६ ॥५० ‘देवः, द्योतमानः इन्द्रः परमैश्त्रयं युक्तः (२) दैवोदाम ' दिवो ५१उत्सरार्चिकस्य , १, ११, ३ । । दैवोदासम् ।

  • ‘ममना"-इति अन्य स्थमध्यपाटो बहुपुस्तके

+ गानग्रन्ये सर्वे त्रेव प्रायः मङ्गना" इति अन्यस्य मध्य एव पाठः। (२–‘बकि भि वोदभिः देवैः शन्यैः धनिभिः 'इति वि० । (१) 'टि' परमैश्वर्यं तस्म। दोण झिकेर प्रत्यये रूपम् । २३क)