पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७६
[१म प्र०,१म अ०
सामवेदसंहिता ।

०१म अथ षट्। प्रस्कण्ऋषिः । १ १ ९ श्रुधि युकणं वह्निभिर्देवैरने सयावभिः । आ सी दतुबर्दिषमित्रो अर्यमाप्रातर्यावभिरध्वरे ॥॥ २ १ २ २ १ २ २ १ २ २ १ २ २ २ २ २ एर I श्रुधीः। शै२३४। धिश्रुत्कर्णव। ह्निभाः। देवै व ९ १र २. १र र रन सयाबाभीः आसीदतुबर्चिषिमित्रोअयरमा । र १९ ५र र प्रातर्याश्वा३ । भाद्दाश्३४औशेवा। ए२३ । धर आ ॥१७॥५° ८ "अग्निः सुनये छर्दिः"-इति छन्दोगाः । अनि सुदीप्तये छर्दि-इति बह्वचाः ॥ ५ ॥४८ है ‘श्चत् कर्ण' श्रवण-समर्थाभ्यां कर्णाभ्यां युत ! अग्ने ! अस्मद यं वचनं ‘आधि' (१) शृण । यः मिनः देवच ‘अन्यैः ‘प्रातर्यावभिः प्रातःकालं देवयजनं गच्छद्भिः ‘देवै' सर्वैः सयावभिः। १ .......-----------------


-



५० नास्तीयमुत्तरार्चिके । २७ I काणेश्रवसम् , प्रास्करवं वा । (९)- “ त्र शफशजयघ वदसि (, ५, १९२/ -इति वेईिः ।। ८ २ =