पृष्ठम्:सामवेदसंहिता भागः १.pdf/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ]
१७५
छन्दआर्च्चिकः ।

५ ४ ५र ३ २ ९र ४र ५ २ २र १र २र I अग्निमडिशाश्” औौञ्चवा। आवसे। गाथाभिःश। १र १ र रोचा२३इषाम् । अनिश्ायाइ । पुरूमारइदो । श्रुतन्नरो। अघिसू२२दो। तयाच्छा२३४५६६५ई। १ २ १ १ १ १ १ द्या२३४५ ॥ १६ ॥४८ भिर्वाग्भि] कीदृशम् ? 'शीरशोचिषं' शयन-स्वभाव रोचिषं () तथा ‘राये धनाय ईडिष्व । ‘श्रुतम्()एनं नर' अन्येपि यजमानाः () स्तुवन्ति स्वार्थम् । तस्मात् ‘सीतये' () मह्यम् ‘अग्निः ' () लेयाभिपू सन् ‘छर्दिः’ छहं () प्रयच्छत्वित्येवं सदीतिः पुरुमीढं ब्रूते ॥ 1 पौरुमीढम् । २ ()-‘शीरं व्यापि, शोचिदीप्तिः ; यापिनं दोग्निर्थ मे शrशोचिःतं क्षीर- शोचिषम्, यापि दीप्तिमित्यर्थः। अथवा अठरात्मना चाग्रंथयो)या दोन्निर्थ य'-इति वि० । ‘यनुशथिनमिति या यानमिति वा" इति नै० ५, २, १४ \ १ अभ तेषंति भावः | () -श्रुतं विख्यातम्'इति वि० ।। (४)- मरपति मतु मामनु बहुवचनान्म’ चतुर्थ पद, नि० ९, ९ नरः प्रथमैक वचममिदं (नि• २, ३, २) द्वितीयैकवचनस्य स्थाने द्रष्टय भु, नरं नराकारम्, इति वि•। (४)-'शोभनस्य दामस्यार्थय' इति वि० ।। (१)-'शग्निः प्रथमैकवचनमिदं विनयैकवचनस्य स्थाने-इति वि० । । (९) अद्भिरिति यवना मसु उनविंशतितमभ नि० २, ५ । 'इष्टिः प्रथमैकवचन मिरं चतुर्यैकचनस्य स्थाने एयम्, टेिंथ रथस्याद्यथेति'धावति वि० ।।