पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५४
[१म प्र०,१म अ०
सामवेदसंहिता ।

२ १ २र र १ २ २ १ ४ र I वृद्धीरनेने अर्चिभिर्चा ऽ। ऽक्राइणदेवशोचिषा १ २ २ १ २र १७ भरद१*२२ । वाइवाइ । समिधानःयाविशि र १ १ १ २ यियाम्। चेवाबद्द। रेवात्पे१वा२३ । चेवाश्चइ। का दोदिदि । इडाभा२४३ । झ२३८५३ । डा ॥२८॥ ५ २ १ २ रे र १ २र १ I वृद्धङ्गिरनेअर्चिभाईं। शुक्रइणदेवेशोचिषा। भरा १ द्वा१*२३। ओखा। समिधानः। याविष्टिया२३ ।। २B २ ९ श्रोश्वा। रेवान्पा१वा२२। श्रीवा। कादादिवि। इडाभाष्ठ३। ओ२३४५इ। डा ॥ ३० ॥३७ अस्मद्भातरि () ‘समिधानः() समिध्यमानस्त्व’ ‘हद्भिः'। महद्भिः स्तेजोभिः 'नः ' अस्मर्दथं ‘रेवत्' (P) धन-युक्तं यथा भवति तथा ‘दीदिहि' (५) दीप्यस्व ॥ , I अनयोः भरद्वाजदृषिः, पृश्निनाम । (९)--अचि ययातिति बि• ।। (२)-‘प्तछि योधं यानस्-इति वि० ।। (२-‘थेर्मते गझलम् (,१९, २४)इति कात्यायन-वचनात् शिवम् । (५)--दीधि) छन्दमा नोः रूपमिदम्।