पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म
१५३
छन्दआर्च्चिकः ।

अथ ततय।। शंयुऋषिः *। २ १ २ २ १ २ २ १ २ २ 4A १ २ २ ! २ दृषद्भिरग्ने अर्चिभिः श्रुण देव शोचिषा। भरद्वाजे १ २ २ १ २ समिधानेयविष्ठ रेवम्पावक दीदिचि ॥२॥। २७ हे ‘पते !' स्वामिन् ! तथा 'पाहि। हे 'वभो !' () वासक ! अग्ने ! ‘चतसृभि:' (°) गर्भिः 'पाहि ॥ २ ॥ ३६ है 'देव !' दानादिगुण-युक्त ! ‘यधिष्ठ' युवतम ! 'पावक' शोधक ! अग्ने ! ‘शुक्रे ण्' निर्मलेन “शोचिषा' तेजस ‘भरद्वाजे’ २७ नास्तयमुत्तराचि के । १८ e = ९)---‘लुप्तमत्वर्थञ्च नद दण्ब्यम - ‘बम' हे धनवम " इति वि०। (१ )–‘गयज्ञः-अभ निगद सवक्षाभिः -इनिवि०। ऽर्भिर्देन' ‘उप यजुथ' नि भर्भ पार्थक-श्रवण । निगदतुःवेदानां व थियो भrधनोये तु अक्-माभान्य समवसेय यणमिति तस्यापि यजम मरषवचारी जैमिनीयद्वितीयाधाय प्रथम पादजात पवि शददिमन-मृचामधिकरणमासादे च द्वितीयप्रथम प्रयोदश करणे अपरिम्कटः । ‘प्रोश योगमादय,'भ्रषर्विषयमादर्श,'मदग्नोग विदर' इत्येवमादयः, परः संबध मार्थसन्वाः निगदः ॥ 1 ‘तुण्यायोगर्भम् -इति णि० ।। २ २ क,