पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म
१५५
छन्दआर्च्चिकः ।

अथ पथ । वसिष्ठऋषि । २ १ २ २ १ २ २ २ ९ १ २ त्वे अने खातृतः प्रियासः सन्तु सूरयः । यन्तारोये २ १ २ २ १ २ २ १ २र २ ९ २ मघवानो जनानामूर्व दयन्त गोनाम् ॥ ५ ॥ ३८ “रेवत् पावक”-इति छन्दोगाः । ‘रेवन्नः शुक्र दोदिहि । द्युमत् पावक-इति बढंच) ॥ ३ ॥ ३७ हे ‘अग्ने ? स्वाहुत’ यजमानैः सुदुभिः हुत ! ‘व’ () तष ‘सुरयः' प्रेरकः स्तोतारः () ‘प्रियासः(२) प्रियाः ‘सन्नु' भवन्तु । किञ्च । ‘ये’ ‘मघवनःधनवन्तः ‘यन्तारः() प्रदातारः जनानाम् अस्मदीयानाम् ‘जर्यम्’ समूहम् । ‘गोनां' (') गवां ---



- --- - - --- - - - ३८ नास्तयमुत्तरार्चाि के । २० ()-युप्रदः परस्य षटैकवचनस्य ‘सुपं मु लुक् पूर्वमवर्णी -था।Iडयासः ९ (०, १, २e"ति -भावे "शे च्छन्दसि बलम् (, , ००)"इति वा देने पररूपे पम् । ७ (२)–शेतृनाम स निघण्ट-लूतोपगोडसे षष्ठम् । (९)-'कुकभरसक (०, १, ५०)इत्यस् मुकि रूपम । (-इति वि० ॥ ४)-'च तिभिडेबिभिश्चोयुगो (}–"शोः पादान्ते (९, १, ४०) "-ऽति इति हपम् ।