पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१४९
छन्दआर्च्चिकः ।

१ ४८ १ र १ र I याज्ञायाशर। वो अग्नाया। गाइरागाइराः। चादशसा२ ई। प्रप्रानायाः । अख्न सृजा। १. ९ तवं२दा२२४साम् । प्रायम्इत्रा२म्। नाशसा२३ इ पा२४३म्। झ२३४५६ । डा ॥ २४ ॥ यागेषु ‘दक्षसे' प्रदृडय 'अग्नये ' (२) 'गिरा गिरा' स्तुतिरूपया वाचा स्तोत्रं कुरुतेतिशेषः ['च' शब्दोभित्रक्रमोबइत्यस्मात्परोद्र- ष्टव्यः९)]यूयं च स्तनं कुरुत, वयमपि तमग्नि' 'प्र प्र शंसिषम्' [प्रसमुपदः पादपूरणे (८,११६०) इति प्र-शब्दस्य हि रुक्तिः पाद पूरणथं । व्यत्ययेनैकवचनं (,४८८)। छन्दसोलुट् (५) प्रशंसामःकीदृशम् ? ‘अमृतं मरणरहितम् । ‘जातवेदसं जातानां वेदितारं जात-प्रज्ञानं जात-धनं वा । ‘मित्तं न' सखि- | भरद्वाजऋषिः, श्रीटीगवम् । (२)-'क्रियार्थोपपदस्य च कर्मणि स्वामिनः ३, ३, १४५)-vति कर्मणि चतुर्थी तथाचाग्निमनुकूलयितुमित्यर्थः ।। (२)-'च-शदः समुपादं रसभयम् पादपुर इति चि० ।। (४ 'श्म्यमि लुऽ लऽ लिटः (२,८, ४) धात्व थभां मध्वगं मयका छेयेते । याः'-