पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४८
[१म प्र०,१म अ०
सामवेदसंहिता ।

२र ३ ९ ३ 1 यज्ञायज्ञा। वे अग्रयाइ । गिरागिरा२४। दो १ २ ७ १ २ १ ३३ई। चादक्षा२३४साइ । प्रमा२वयमग्हृतज्ञा। ता २ १९ २ वेदामम। प्रियम्झित्राम, । नशसिषाम् । एचि- र र या । दोहोड़२२४५ :। डा ॥ २२ ॥ ४ २ ४ ५र २ २ २ १ ५ { २ र २ १ 1 यज्ञायज्ञ। होद्द। वेदेभ्यएष्ठदिया। गिरागिरा। १. ३ २ १ २ २ २ १ १ ९ २ चारदक्षमाइ। प्रप्रावयाम। अह्नज३। तवे२दा २ १ ५ २ २३४साम। प्रियमित्राम। नशशसिधाम । एचियो २ औइ२३४५इ । जाा ॥ २३ ॥ हे स्तोतर ' ‘वः ’ यूयं यज्ञा यज्ञा(' ) यने यज्ञे सर्वेषु , । अनयोः भरद्वाजऋषिः, उपहवम् । रतालिमबर्जयित्वा चषशिष्टः धाने यः , ताम् च तिमथ प्रथम रेनी, द्वितीया पृथुणस्यति स्रुतिरेवनका, धन्या धूपम् स्त्यग्निकृतिस्युयर्थः। (२)--पूर्वम् उदुत्यमित्येकचि शत्नम यानायमरे। 4A (१--'गुपां सलक पूर्वमथ णच्छ यद्वाणजालः (०,१, २९) 'इनि भन्नभ्यैकस्थानम् । 'नित्यवीप्सयोः ८, १. ५'-ऽनि यमायां द्विर्व चमम ।