पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५०
[१म प्र०,१म अ०
सामवेदसंहिता ।

५ २ ४ २ ४ ॥ १ २ IV यज्ञाऽ५य। ज्ञा-वोरमायाइ। गाइरागिरा। चा १ २ २ १ र $ १ २दाक्षारसाइ। प्रप्राश्ययमम्टनम,। जाता२३वा। हु २ २ २ ९ माइ। दात्साम । प्रायम्मित्रन्नशा२शसिषा उ। वा १ १ १ २४५॥ २५॥ ३५ भूतमिव प्रियमनुकूलम् ! [यश्च व्यत्ययेन त्वमित्यस्य वसादेशः (२,,८८)। अग्नयइति च कर्मणि चतुर्थी, क्रिया ग्रहणमपि कत्र्तव्यम् इति कर्मणः सम्यदानत्वात् । च शब्दश्च णिति (") निपातयेदर्थे वर्तते । दक्षस इति दर्दद्धि कणः अन्तर्भावित- एयर्थाल्लटि रूपम् । ‘चण् यो गान्निपातैर्यद्यदिहन्त-इति निघात प्रतिषेधः ()। तत्रायमर्थः- हे स्तोतस्व' यने इममग्निं गिरा स्तुत्या दक्षसे च बर्तयसि चेत् वयमपि अस्तत्वादि-गुणकं तं प्रशंसाम() ॥१॥ ३५॥ - IV भरद्वाजषिःयज्ञायज्ञीयम । (४)-शकाराभूवन्भयेनोयः सरबत्रभावने इतिभयः । (९)-‘तिशतिकः (८, १, २८) इति निधाते प्रन्नं *निपातैर्थदयदिहन्त कवि इक कविद्यययुक्तम् (८, १, २०jति निषेध इत्यर्थः ।। (०}–‘अमृतं,‘जातवेदसं, 'दशमे' बलबन ' ‘वः' लाम् 'मैं' आग्निम् यज्ञे यज्ञ प्रियमिषमिष 'गिरा प्रशंसिषम्’ त्यमित्यशास्त्र”-इति वि० समतीर्थः ।