पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१४१
छन्दआर्च्चिकः ।

१ ४ १ अथ द्वादश । (मेधातिधिषिः २ २ २ १ २९ २ १ २ २ २ कविमग्निमुप स्तद्धि सत्यधर्माणमधरे। २ १ २ २१ २ देवममोवचाननम, ॥ १२ ॥ २२ २ ‘केतब' प्रज्ञापकाः('चर्याश्खाः [यदा, सूर्य रश्मयः] 'सुर्यम्’ सर्वेस्य प्रेरकमादित्यम्'उदहसि'जधं वहन्ति' उ' इति पाद पूरणः। उक्तञ्च-मिताक्षरबनर्थका: कभोभिहिति” (/] कमथम १ ‘विश्खय' विश्वस्मै (°) सर्वस्त भुवनाय ‘दृशे ' द्रष्टुं । यथा सर्वे । जनाः सूर्यपश्यन्ति तयोर्ज वहन्तीत्यर्थः । कीदृशं सूर्यम् ? 'त्यं’ तं प्रसिद्धम् ‘जातवेदसं’ जातानां प्राणिनां' वदितरं, जातप्रशं, जात-धनं वा, ‘देवं द्योतमानम् [अत्र निरुक्तम्--‘उद्वहन्ति जातवेदसं देवमखाः केतव रश्मया सर्वषां भूतानां सन्दर्शनाय सूर्यम् (१२, ३, ४) इति ॥ ११ ॥ () ३१ - - - - - - - -


२२ नास्तोयमुत्तरार्ध के १६ (५–प्रज्ञाशससु केदादिति द्वितयम नि० २. ६ ।। (१!--षय में यत-प्रथमाध्यायद्वितीयपाद-चतुर्द श-षड् । सिनाघ५ पथं ष कम्, इम्, इत, उन् -इन चचारः पद पूरी खाः-इति भदथः । (9)-"षष्थं एषा चक्षुषीरति वि०॥ ८ - एक कष्वदं चेति द्विधा विभमत्य च तं चावप्रतिपेद' इति वि० '- ~