पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४०
[१म प्र०,१म अ०
सामवेदसंहिता ।


। उदुत्यम । ओशह। जा। तवेदाश्वसाम। २१ १ ९ ३ ( ! १ २ १र देवैवचा। तोकेना२२४वः । दानेश्वरांचाइ । वाइवयसू। ५ ५ यम । औ२३चैवा। चे!ई। डा ॥ १ ॥ ३० इयं सौरी । (९) आग्नेय-समाख्यानं । छत्रिणोगछन्तीति वत् () प्राणभृतउपदधातीतिवच्च (३) द्रष्टव्यम्(' ) ॥ | अस्यापि सूर्यवर्चावसुरोचिर्वा ऋषि, इदमपि सूर्यसाम । (} - यद्यपीयं शै. तथापि बोधनमिति वयं जन् िप्रथमादिमन्या भद्धि-पदोपेतत्वात् न व प्राधान्यात् तत्समयाथात् यस।न येत्युपचर्यते । तत्र दृष्टाकम-- (२–शैौकिक दुर्दममेतत्। क्षत्रिसहितसेनासु गच्छत्सु त्रिणः प्राधान्य सम- बाया उपचारात् प्रधानाना वि सेनानां यथा ईजिश दे न भवः तथा पत्रपौत्यर्थ ; तदुक्तम्--"शास्यात् तथैव नादम्य त तत्स्मयाकथय च। असहाय्य । च तदयत् स या वे लक्षणा वृद्धः , नग चंथमजदखाय। । (२) - वैदिक दृष्टाशमेतत् । अस्यग्न थाधाने कोपधानविधिः। तदेवं मुच्यते— "प्राणभत उपदधति", तम "षयं पुरोभवस्य प्रयोभवायमः" इत्येकस व प्रथम मनसस्य प्राशशब्पेशवे ऽपि ‘‘प्तसिद्वि-जातिसंक्षयप्रशंसा-भूभलिङ्गसमवायात् (, ४, १e" इति जैमिनि-शासनात् प्राकलिङ्गक-अनन्त-समवेताः अन्येऽपि प्राणभूमध्ब्नेते नयने , तथा चोक्तम् -“तसहि जाति सा पप्रशमा -लिङ्ग-भूमभिः । षडभिः सर्वज मां गेण धूमिः प्रकल्पित" इति ।।