पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१३८
छन्दआर्च्चिकः ।

अथैकादशी (कण्वऋषिः ।) २ ३ २ ३ १ २ ९ १ २ २ १ २ उदु त्व' जातवेदसं देवं वदन्ति केनवः। २ १र २९ ३ १ २ दृशे विश्वाय सूर्यम॥ ११ ॥ ३१ ४ र २ १ १ २ र । पर्थे। दोड्वाजा। पताइः का१वो । आमिर्चव्या नायकमी२। दधा२३न्। रारना२२४धीचेवा।। र र १ र १ ९ १ १ १ १ निदाशुषे२३४५॥ १५ ॥.३९ ॥ वाजपतिः’ वाजानामश्वानां () पतिः पालक [परि वाजपतिः कविरित्येष हि वाजानां पतिरिति ब्राह्मणम् ] ‘कविः' क्रान्त द मेधाव वा । 'दाशुषे’ हविर्दत्तवते यजमानाय 'रत्नानि रमणीयानि धनानि दधत् प्रयच्छन् 'अग्निः’हव्यानि’ फवीपि ‘पर्यक्रमीत् ’ परिक्रामति (४) व्याप्तोतीत्यर्थः ॥ १० ॥ ३० २१ नास्तोयमुत्तरार्चिके । १५ [ सूर्यवर्चाव वसुरोचिर्वा ऋषिः, सूर्यसाम । (v-वाजत्थ व्रनामसु पठितम्, निधण्टदिनेषभप्तमे प्रथमानभ्रम । (९)--मेधाविगमसु दममं कविरिति नि० २, १४ ।। (रदायाम् सासाम् भीडुथ , १, -(१९त प्रियम् । ()–शतवानित्यर्थः । कमप्रति ! मम यं न देयमइति बि९