पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३८
[१म प्र०,१म अ०
सामवेदसंहिता ।

अथ दशमी । (मदेवऋषिः)। ३ ३ १ २ ३ २ २ २ २ १ २ परि वाजपतिः कविरग्निर्देव्याः न्यक्रमीत्। २ ३ १ २ ३ १ २ दधद्रत्नानि दाशषे ॥ १० ॥ ३० र र २ १ २ १ । तं त्वागोपा । वानेगा२३४इरा। जनाइष्ठदा । प्रयाऽगा२३४ः। सर्पौवाबोध३४वा। कौवज्ञ२३४ वा। श्रुधी५च्वाम्। चे ५इ । डा ॥ १४ ॥ २९ ७ ‘अङ्गिरः' (१) सर्वत्र गन्तः, अष्ठिरसां पुत्रो वा हे ‘पावक' शोधक ' गोपवनस्य ‘हवम् आहानं ‘शुधि' () शृणु ॥ "तं त्वा" इति "जनिष्ठत्”-इति च छन्दोगाः, “यं त्वा’ इति ‘जनिष्ठत्"इति च बह्वचाः ॥ ८ ॥ २९ ३० नास्तोयमत्तरार्चाि' के। १४ I गौपवनम् । (१)- ४ पूर्वपृष्ठयम्---() (२'-'श्र ,श या पर्छष्टभ्यर्छन्दसि (६. ४, १२]-इति सिद्धम् । ८ ८