पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१३७
छन्दआर्च्चिकः ।

अथ नवमी । (गोपयनषिः। १ २ २ १ २ २ १ र २ग तं त्वा गोपवनोगिरा जनिष्ठदग्ने अगिरः। | १२ । २ १ २ सपावक श्रुधी हवम , ॥ ८ ॥ २९ तैत्तिरीयाः'हममूष (9 पुरोदेशेऽनुष्ठीयमानमपि 'सनिं हविर्दानं ‘नव्यासं‘ नवतरं [‘नवीयसम्" इति तैत्तिरीयाः] ’गायत्र’ स्तुति रूपं वचोपि देवेषु ' देवानम् अग्रे 'प्रवोच प्रब्रूहि ( ॥ ८ ॥ २८ है अने', ‘' ‘’ ‘त्वं'गोपवनः ऋषिः 'गिरा' स्तत्या ‘जनि 'त त्वा ठत्’ जनयति वर्धयति [स्तूयमाना हि देयता वईन्ते] तादृशाने २९ नाम्तीयमुत्तरार्चिके । १३ (१)-(क ५-पति द्वावपि पादपूरणं-इति वि० ('सुध’ (८, ३, १००' इति षत्वम ।। ९)='षणदाने' सनादि, तम् पम् । 'इन्दसि वनमनरचिमचा (२, २, १०)' इति नि हपम् । (९)-'gः समिग यी च (४, ५, ३३’ति य-प्रत्यये गव्यम्, सस्यातिशयं ‘नयाँ मम्'; 'देवेश्व' देवेभ्य थे । तथाच ३ अग्ग ! पूर्वैः वनं नवसरं शतम् अङ्गं परोडाश दिदमश्च देवेभ्यः प्रवचः प्रकर्षेण शrषय इत्यर्थं वि० भगवतः। (९)---अभिनेता विन्यथ रूपम्। ‘ऽङ्गिरा जाडग्निः न सद्योधनम, रे ! गfरः शरीरक्ष्यिप्तिहेतोः’ श्वमित्रपौतमक्ष क+ 'इत्यर्थः इति भि•। । १८क,