पृष्ठम्:सामवेदसंहिता भागः १.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३६
[१म प्र०,१म अ०
सामवेदसंहिता ।

अघायु मे। (शनःशीपऋषिः ।। ९ २ २ २ उ २ १ २ २ १ २ २ १ र २ इममू षु त्वमस्माकसनिं गायत्र ' नव्यासम, । ८ ९ १ २ १ २ २ १ २ अग्ने देवेषु प्र वोचः ॥ ८॥ २८ ५ र ९ १ । इसमूषु । त्वमास्सा३४काम। सानी २५चोइ ।। २ १ A गाया २ञ्च। नन्नव्या देश्साम । आग्नेर। दादू २ १ वार थे। धुप्रावोचा ३४२ः। ओ२३४५ इ। डा ॥ २८॥ ‘पृथिव्याः' च ‘पतिः’ 'अयम्' अग्निः ‘अयं रेतांसि' () स्थावर- जङ्गमात्मकानि भूतानि ‘जिन्वति’ प्रणयति ॥ ७ ॥ २७ हे ‘अग्ने’ त्वम् अस्माकम्’ प्रस्मसम्वन्धिनम् ["अस्मभ्यम् 'इति २८ इयमुत्तरार्चाि' कस्य ७, १, ४, १ । I सोमसाम । (९) - 'प अत्यन्तरिक्षगम नि० १, , ८); रेतेत्यु दकगम नि० १० १९, १ ); अमरपथ ' सम्बन्धेन अन्तरिक्ष म्ल् मारभूताः। यथवा अपां वीर्थलि रेनांसि तामी- त्यये । जिञ्चति प्रोत्रा यति । कुत रसत् । 'अग्निषी रतोऽस् िससीर यति' fत श्र सः' इति वि।।