पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४२
[१म प्र०,१म अ०
सामवेदसंहिता ।

°

१४२ अथ त्रयोदशी। (सि धडपोऽबरीषो व दृत प्राप्त वा ऋषिः) १ २ २ २ २ १ २ २ १ २ शन्नोदेवीरभिष्टये शन्नोभवन्तु पीतये । २ ७ २ १ २ शंयोरभिस्रवन्तुनः॥ १३ ॥ ३३ ९ १ ५ र र [ कविमगमोम । उपा२३। स्तू२६२३४ज़े(चवा। ९ १ २ र १ र २र २ र १र सत्यधर्माणमध्वरे। देवाम् । अमोवचाना२३ना३४३म। श्रो४५इ। डा ॥ १७ ॥ २२ हे स्तोवसङ ! (१) ‘अध्वरे’ क्रतो ‘अग्निम्’ ‘उपस्तुहि' उपत्य, स्ततिझर ,रु कीदृशम? ‘कविं ' मेधाविनं 'सत्य-धर्माणम्' सत्य-वचन रूपेण धर्मेणेपेतं (२) ‘देवं' योतमानम् ‘अमोवचातनम्’ अमोवानां हिंसकानां शत्रुणं वा घातकम् ॥ २॥३२


-- - --


--- २३ नास्तोयसुन्तरार्चि के १७ [ वसुरोचिऋषि, कावम् । (९)--राममश्वाथं । हे मद्यान्नरात्मम् इति वि० ।। ‘नेषः (२)–‘सत्य कमक्षम् इति वि० ।।