पृष्ठम्:सामवेदसंहिता भागः १.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
सामवेदसंहिता ।

तृतीय चतुर्थः पञ्चमः . षष्ठ थत्येते सप्तस्वराः(), ते चावान्सर भेदैर्बहुधा भिवाः । स्वरस्य सांमनिष्पादकत्वं धान्दोग्योपनिषदः प्रथमे प्रपाळके (२) प्रश्नोत्तराभ्यामामनन्ति-स ह शिलकः शालावत्यचैकितोशनं दाल्भमुवाच- हन्त ! त्वा युषछेदीप्ति । पृच्छेति होवाच— का साम्रो गति रिति, खरइति ह वाच"- इति । काण्वा उद्रीयविद्यायां स्वरस्य सामसम्बन्धि-सर्बम्ब-स्था- नीयत्वं शोभन-वर्णस्थानौयत्वं चामनन्ति ()—तस्य हेतस्य सानो यः ख' वेद, भवति हास्य स्वं, तस्य स्वर एव स्खम्,-इति, ‘तस्य हैतस्य साम्रो यः सुवर्ण , भवति तस्य सुवर्ण, तस्य वै स्वर एबसुवर्णम्”-इति च । अवरविकारादीनान्तु सामनिष्पादकत्वं नवमाध्यायस्य हितोयपादे एव ‘चैवात्वाद् विकल्पः स्यात्(२० स०)इत्येतस्य सप्तमाधिकरणगतस्य मवस्थ व्याख्यानावसरे शबरस्वामिना स्पष्ट- मुक्तम्-"सामवेदे सहस्र गौयुपायाः, आह कइमे गीयुषाया नाम ? उच्यत-- गतनाम क्रिया ह्याभ्यन्तर-प्रयव-जन्या, खर ' । ( ९) "मद थोभौ च्युतमस्य मात्रः सर स देश उपजीवन्ति, योग्य प्र सस' ममयः, योडितॉयनं सर्वप्रम , यस्तु सोय न पो ययतुर्यत पितरं यावेष शेरते, यः पञ्चम स्लम-क्षमि, थोमनमौषधथो वगस्तथा यन्यज इति सामविधान बाणप्रथमप्रपाठकाश्चखषये । नारद शिादीतटं-। (९) क्षेयुभाधयेयमेव, तथापि मामविधानं प्राप्त प्रथमप्रपाठकाय द वे चासः यः इव वेद, सं च २३ भ्रात्रः सुबनी ष भवति, सरो आय चार नदेन सुवम्" इति ।।