पृष्ठम्:सामवेदसंहिता भागः १.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२
सामवेदसंहिता

विशेषाणामभिव्यञ्जिका, सामशब्दाभिलप्या सा नियत-प्रमाण- ऋचि गीयते (), तत्सम्यादनार्थोऽयमुगक्षर विकारोविश्लेषोडू विकर्षणमभ्यासोविरामःस्तोभइत्येवमादयः सव सामवेदे () सनयन्ते' इति । तद्विषये विचारो • न्यायविस्तरेऽभि हितः-- [“समुच्चेया विकल्प्या वा बिभिन्ना गीति -हेतवः। आवाः प्रयोगग्रहणादथैकत्वाद् विकल्पनम् ॥ छान्दोग्ये तवल्का- , (१) तथारि यूथते -'रतस्य मात्र यास्यनि, स्वभभानि, लोभा लोभनि' इति ‘सामविधान-श्राद्धप्रपाठकाञ्चखष्द्र । (१२) शैयारण्योदोऽभिधेयेषु चतुर्ष मानग्रन्थेषु, मानाभादि मामसु च।। "अंशं श्री यदि वों ये ' गृणन हव्यदातये। निच सत्सि बर्हिषि"। (सा० ४० १०० १ ख० १८०) र २ य शनानि . तनी भयानस्य प्रथमं साम। तदैव पश्यत् तांबत -- २ १ ‘अंगायि। अयाच२ वोयिनया २यि। ते आरयि। गृणानद्ध। व्यदाते या रयि। नयाचयि। यि सा२३ । सारयि। वा २३४औ होवा।। i२३षा। १ र ५ २ १ " घव ' आद्याक्षरयोविकता , यौतनये-इति बीजकात् ’बोधि' इत्याद्यत् रादिविशिष्ट, था थि' इत्यथ शो विकणः‘तो या २थि-इत्येतसोभयव यः, 'हव्यदातयेति बीजकं ‘व । यदा न यायिइत्यंशे इकारानन्तरं यः, ति लकः '२६-इयंशः शोभःअधिकवे मति छ विलक्षक iभःप्ति तत्र वणवान् । स्नभदथइत्यादिपदत लोणशदथो प्रया, • बर्हिषि-चय फव चं, भशे 'चै।शेष ' इत्यमसथ। एव' यथा लनो विश्वनादिः सर्वत्र थेयः ।।