पृष्ठम्:सामवेदसंहिता भागः १.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सामवेदसंहिता

त: () रथन्तरं गीयतामिति केनचिदुक्तः अध्येतारः स्खरस्तोभ विशेष युक्ता * मभित्वेत्युचं पठन्ति, न तु स्वरस्तोभमात्रम्;$आद् विशिष्टायाऋचोरथन्तर-शब्दार्थत्वमिति तy प्राप्ते, बूमः स्वरादिविशेषानुपूर्वीमात्रस्खरूपसँगक्षर-द्वीतिरित' " यद् "गानं तदेव रथन्तरशब्दार्थःकुत१ लाघवात्, किञ्च कबतीष्त्रज्ञ गानमतिदेष्टुं योग्य नत्वचस्तद्योग्यतास्ति, कयानऽभित्वे त्यनयोचयुगपदाधाराधेयभावेन पठितुमशक्यत्वात्; तस्मादू गनविशेष एव रथन्तरशब्दार्थ(-)"-इति ॥ पुनरपि नवमाध्यायस्य द्वितीयपादे प्रथमाधिकरणस्य प्रथमवर्णके सामशब्दस्य गानमात्र-वाचित्वं स्मारितम - ०"सामक्तिवृहदाद्युक्ती गीताया रुचि केवले । गाने वा एवेति आर्येते सप्तमोदितम् । सामान्यवाची सामशब्दो ही बाचिनो वृहद्रथन्तरादि-शब्दाच्च गानमात्रे वर्ततेन तु २ विशिष्टायामृचि-इत्ययं नियमः सप्तमस्थ द्वितीयपादे सिद्धःसं। वक्ष्यमाणविचारोपयोगितया स्मार्यत७-इति ॥ सामशद वाच्यस्य गानस्य स्वरूपमृगचरेषु सृष्टादिभिः सप्तभिः स्वरेः अक्षरविकारादिभिश्च निष्याद्यत । सृष्टः प्रथमो द्वितीय c = = =

= = =

  • स्वरस्तोभयुक्तेत्येव पाठः रा० स० पुस्तकयोः।

(१) धरष्य-पन्वे तथैव पाठात् । तत्र तत्र द्वितीयप्रपाठकोयैकविंशनिंतर सप्त . (२) करतेषु च रम्, अभ्र मा से संचार-पर्यस्यभिर्भ साम ; विदितकृत प्रायोथेति मध्यन्दिने ।