पृष्ठम्:सामवेदसंहिता भागः १.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११
सामवेदसंहिता ।

आश्रयभूता ऋचः सामवेदे समात्रायन्ते; तस्मान्नास्ति लक्षण मितित्-न, पादानामसंकीर्णलक्षणत्वात्; पादबन्धेनार्थन चोपेताः दृज़बदः मन्त्राः ऋचः‘गोतिरूपाः मन्त्रः सामस्य ‘वत्त-गीतिवर्जितत्वने प्रश्निष्टपठिताः मन्वः यज' षि'-इत्युक्ते न कपि सङ्गरः"-.६५-इति(१) ॥ यदुक्त ' गोतिप सामाथेति तदेव विशदीकर्तु सप्तमाध्यायस्य द्वितीयपादे रथन्तरशब्दो निरूपितः -६"अतिदेयं विनिपेतु' कवतीषु रथन्तरम् । गायतोल्यग् गानयुक्त शब्दार्थोंगानमेव वा ॥ . इति चिन्ता गानयुक्ता त्वभित्वत्य प्रसिद्धितः । लाघवा दतिदेशस्य योग्यत्वाचन्तिमोभवेत् (१अ२) । इदमाश्रयते कबतोप रथन्तरं गायति' इति, 'कया नश्चित्र अभवदित्याश्च स्तिस्र चः कवत्यः (२), तासु वामदेव्यं समध्ययनतः प्राप्तम् (२)तद्दधितुं रथन्तरं मम तास्वतिदिश्यते, तत्रातिदेशस्य स्वरूपं निपेतं गथन्तरशब्दार्थश्चिन्यते । गानविशेषताभित्वा रन- नुमद्दतीयग (५) रमन्तरमित्युच्यते, कुतः ? अध्येष्ठ-प्रसिद्धि (१) इन्पञ्च गद्य-पय गति-चन यथा भदात १८/१fथन्यम ।। (र) तथॉट्स 'कयामथ यथभुवटिति कदर्यः" इस ण्डत्रश्न श-पञ्चद प्रपाठकदशभ व प्रदाग् भः। अब ‘चत नासf८ ग्रहणं न धिग् नद' ति (#(9) द्ययन-मरण च लाभः। मच 'उत्तर ‘कस्य प्रथमप्रपाठकग द्रव्य म के रूपः : तत्र कथनथिति प्रथम के कमथ येभदनffत दिनlथा। , अभक्ष्ण: भवनमिति तया । (३) कह -गनयन्यं अथैय पाठात । तथा त त्र प्रथमपटक प्रथमस य पर्भ मम । (५) मा च कन्टस्य कम्य तथायथप्रशम दशत्। प्रथमा।