पृष्ठम्:सामवेदसंहिता भागः १.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सामवेदसंहिता

२.५*नैक-साम-वजुषां ल म सांकर्यादिति शङ्कित। पाट्यगीतिः । प्रस्रिष्ट-पाठइत्यस्यसङ्करः । इदमास्रायति-ग्रहेबुन्निय मन्त्र मे गोपाय य मृषयस्त्रैविदा विदुः । ऋचः सासानि यजूषि' (7इति; वीन् वदान् विदन्तीति त्रिविदः:चिविदां सम्बन्धिनोऽध्ये तारस्त्रविदा स्त च यं मन्त्रभागमृगादि-रूपेण विविधमाहु तं गोपायेति योजना । तत्र विविधानामृक्-साम-यजुषां व्यव स्थितं लक्षणं नास्ति, कुतः ? साङ्कर्यस्य दुष्यरिहरत्वात् ; ‘श्रध्या । पक-प्रसिडेष्वग्वदादिषु पठितो मन्त्रः’-इति हि लक्षणं * वक्तव्यम्, तच सङ्कीर्णम् –“देवोवः सवितोत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभि'-इत्ययं मन्त्रो यजुर्वेद सम्युतिपन्नो यजुषां मध्ये पठित , नच तस्य यजुष्टमस्ति, तद् ब्राह्मी सावित्राचें त्यक्तन व्यवहृत त्वात् : एतत् साम गायत्रास्त-इति प्रतिज्ञाय किञ्चित् साम यजु र्वेदेङ्गोक्षतम् “अत्तिमसि'()“अयुतमभि'प्रागसंगितममि' इति त्रीणि यजूएषि सामवेदे समासातानि, () तथा गीयमानस्य स '

  • तत्रचणमिति गौ० सा० पुस्तकवीः पाठः ।

त्रयम्तथ)'इति । क्षथवा नाथं चिना-विषथः- रभ्यश्वहि वेर्देभ्य यारिमैनाथर्वपा पूरा “चथर्वाङ्गिरसः पुच्' प्रतिष्ठा' इनि तैत्तिरोयादि ताङ्गिामेति विशेषणक्ष । () लष्णयजुर्वेदस्य प्राणभागीय-प्रथमाष्टक-दिौथाध्यायस्य धशिलिनमं