पृष्ठम्:सामवेदसंहिता भागः १.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
सामवेदसंहिता

चनम्-मोघमत्रं विन्द प्रचेताइति निन्दा-अग्नैिर्मुiा ककुदिति। प्रशंसा-अध:खिदासीदुपरिस्विदासीदिति . संगय-कपिछलालभतइति विधिः-सहस्रमयुताद्ददिशिः रक्षति:-यज्ञेन यज्ञमयजन्त देवाति पुराकल्प : । ‘इति" करण बहुलं ब्राह्मणम्-इति चेत् न, इत्यादा इत्ययजथा . त्यपच-इति ब्राह्मगो गायेदित्यस्मिन् ब्राह्मगेन गातथि मन्त्रऽति याप्तिः । ‘इत्याहित्यनेन वाक्येनोपनिबदं ब्राह्मणामिति चेत्- न, राजा चिदां भगं भवतीत्याह'-'योवा रचाः शुचिरस्रीत्या ' इति चेत् - न, यमयमी-संवाद-मुक्तादावतिश्याप्त । तमात्रास्ति ब्राह्माग्-लच्तगमम्-इति प्रा,ि ब्रम ”- मन्त्रब्राप्त गरुपी हावय वैदभागावित्योकारात् मन्त्र-लच्णस्य पूर्वमभिहितत्वात् ‘अव १८ १भन्त्रविशेषाणामृग्यजु:मामरुपागां नच्तानि तमित्रवाधि विश्वधिक करणे 1 () जैमिनिः सूत्रबामाम-“तेषागृग् 4-ार्यवशेन पाद् यवस्था'[३१]"गोतिप सामाख्या'[३४]"गैपे यजु:ण ट्र:': [३]-इति(') । तदेतन्यायविग्तरे स्यष्टीकृतम्--

इत्यपर्चथा-इति सामश्रमि-पुस्तकेऽधिकः पाठ ।

{१। दशमैकादशद्वादशेष्विति बोध्यम् । मायहणम् । तथा च षड़विंश ग्र:wप चशु प्रपाठकीय प्रथमखर्गः.*पटग्वं दः प्रथिगावे बदीन्तरिक्षा मामदंदोमुया'इति, मन्त्र त्राङ्गण-पष्ट-प्रपाठय-मन्नदग्ग ,'चम्रो