पृष्ठम्:सामवेदसंहिता भागः १.pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०८
[१म प्र०,१म अ०
सामवेदसंहिता ।

सैषा दशमी । २ २ १ २ २ १ २ २ १ २ २ १ २ २ २

अत्रं विवस्वदाभरातुभ्यमूतय महॅ।

३ १ र २ र २ २ देवो ह्यसि न दृशे ॥ १० ॥ १० पुष्कर पणं ‘निरमन्यतं अरण्योः सकाशादजनयत् । कीदृग त्पुष्करात्? ‘मूचु मूर्धवखारकात् । ‘विश्वस्य सर्वस्य जगतः ‘बाधतः वाहकात् ["पुष्करपर्णा हि प्रजापतिर्भूमिमप्रथयत् तत् पुष्करपणे प्रथयत्”इति श्रुतेः । भूमिय सबैजगतआधारभूतेति पुष्करपर्णस्य सर्व-जगद्धारकत्वम् । अत्र पुष्कर-शब्देन पुष्कर- पर्णमभिधीयते, इत्येतच्च तैत्तिरीयके विस्थष्टमात्रातम्-"त्वामग्ने पुष्करादधीत्याहपुष्करपर्ण ढं नमुपश्रुतमविन्टर्"इति(?)॥ ८ ॥e १९ इयमेव उत्तरार्चि कस्य ४,५,६,१॥ (१)-विवरणकारत्वं षान्यथैध व्याथाता, तथाहि-•अत्र निशभसचलते-सवं मिदमन्धत ममसामोर्, घथ मातरिश्वा वायुः आकाशे मूलमग्निमपश्यत् स तम् मत् । अथर्व ऋषिः तदेतदुथते--हे घग्र ' त्वाम् पुष्करमित्यन्तरिक्षनास (नि०१,२,१३ ॥ तात्, आधि शब्द य ‘षधिपरौ धनर्चक ,२५२ ' ति कर्मप्रवचनीयः पादपूरणः ।। 'गिरमन्त' नितरां मथितवान् । कटश दरिदrत ? उच्यते -‘सुई : प्रधानभूत् । अस्य ? उच्यते--'विश्व' अर्बय घाघतः' अविद्यामैतत् (नि०३,१८,९ ) च- को समर्थन दृष्टयस् अनिश्रेषजाममस्य थ, षष्ठीनिर्देशम् अद्ययेति यावश्य" इति