पृष्ठम्:सामवेदसंहिता भागः १.pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१०७
छन्दआर्च्चिकः ।

१ ०७ त्वामग्न इत्येषा भरद्वाज न दृष्टा, छन्द दैवतं पूर्वं वत् । सैषा नवमी । २ २ ९ १ २ २ १ २ र २ १ २ त्वामग्ने पुष्करादध्यथर्वा निरमभ्यत । २ ९ र २९ ६ २ १ २ मूर्छ। विश्वस्य वाघतः ॥ ८ ॥ ५ र र ५र ५ र ९ र । त्वामग्ने पूष्कार्दूरादधी। आयबी। नायिः। अमा९ न्था२३४ता। मू२३४ी। वा२२४यिश्वा। स्य वो वा । घ५ोईचयि ॥ १८ ॥ हे ‘अग्ने' ‘अथर्वा' एतत्मज ऋषिः ‘त्वां' 'पुकरादधि' पुष्करे • •

  • नास्तयमुत्तराच्चिके ।

I वाधमर्शिखः समित्र ऋषिः । तत्र प्रथमपुषादिर्निर्देशन परोक्षधै५ नियुक्त पर्व, थथा - यतीवणि अळगत् ' इति पुरस्ता हुता, ईव ' च ते वरुणंममो यमत'-इति पूर्वदलध । भवादि निर्देशेन चयन देवः प्रत्यक्षीवतोगुइते मा। द्वितीया, यथा 'अग्नयथाहि वनथ’ ति प्रथमा, सेवोतरदल। आमनसे व नोनयमधिकृत्य अभिव्यक्ता तृतीया, थया 'बहमिहिषितुषार मेधास् तस्य अग्रह । घटं म्हणजमि । २०६५१,८' विद्यतन फत् मुमक्षम्--मैरुक्तं तन्नाथं च मनम प्रथम प्रयभादिथे। •