पृष्ठम्:सामवेदसंहिता भागः १.pdf/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०४
[१म प्र०,१म अ०
सामवेदसंहिता ।


एष्वित्येषा भरद्वाजेन दृष्टा, छन्ददेवते पूर्ववत् । मैषा। मनमी । २ २ १ र १ र २ १ २ २ १ २ २ १ २ रञ्च षु ब्रवाणि ते इथेतरा गिरः। २ १ २ ' + एभिवेबेसेि इन्दभिः ॥ ७ ॥! ७ ५र र २ ४ र ५ १ र । एङ्पृ३ ब्रवाणाईथि तायि। अनइथेतरागा २ २र १ यिराः। एधारयिर्वधं । सया२३हा३४३यं। दू२३४भोई दाथि ॥ १४ ॥ ५र र ९ र १ । एवृषु ब्रवौ होणायिनायि। अग्न इथेलरा१गोचराः २ ३ एभिर्वा२३४ङ्। स्याहा३४३यि। द१३४भोईचायि॥ १५ ॥ ७ हे ‘अग्ने' 'एहि आगच्छ ‘ते’ तुभ्यं त्वदर्थे -गिरः’ स्तुतीः ७ इयमेव उत्तरार्चिकस्य १, १, २१, १ । । अनयोर्वक ऋषि, शौनःशेपम् नाम । थार्थता, दत्वा च तमे थमवतरणिका-'धनिर्भीदिवः पशपररूपेण यवस्थितम् चि पनि स्तूयते। अग्रिमूवी दिव इति मन्त्रः अत्रत्यो न भवति, ‘भो अग्न भोभिरिस्यादिरत्रत्यःअयमित्यभिनयेन दर्शयनि'-इति।