पृष्ठम्:सामवेदसंहिता भागः १.pdf/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
१०५
छन्दआर्च्चिकः ।

। १९५ आ ते वत्स इत्येषा क गोत्रण वसेन दृष्टा । छन्दोदेवते पूर्ववत् । मैषा अमी । १ २ २ १ २र २ १ २ २ १ २ आ ते वत्सोमनोयमत्परमाचिसधस्थात् । १ १ २ २ ‘त्वाङ कामये गिरा ॥ । ८ ॥ । ८ 'इय' (९ ) इस्यमने न प्रकारेण () 'स' () सङ, ‘ब्रवाणि' इत्या- शस्यतं । ता’ स्तुतीः शृणित्यर्थः । ‘ड' () इत्येताः ‘इतरा:(') प्रस ताः, स्तुतीः शृणितिशेषः । [तथाच ब्राभ्राणम् – “अग्निरियतरागिरदत्यसुखीह वा इतरागिरः" इति ] अपि च । आगतस्त्वं } ‘एभिः’ एतेः ‘इन्दभिः' सोमेः 'वर्डस’ वर्चस्व ॥ ७॥७ 'वल्ल्) ' एतनामा ऋषिः 'ते' तव 'मनः’ ‘परमाच्चित् ' सन् ८ स थमेव इंत्तरार्चिकस्य 8,२,१२,१ ।। स्याः मत्यइत्यर्थःइति बि० । इथेत्यद त ग व निधवगड -तथे मय गमसु पठि (२)--> यमित्यययस्य आदममये निपानश् च ३६, २. १२?' इति दीर्घ रूपम। (१) - नवे ‘धृ-इति “सुमः ८. ३, १६ '-इति मूई ' Uणं पम ! एतत् पादपुर- १५ मिनि विवरणमतम ” -इत्येतदत्र पदप रणे इति वि० मतम । नराः मत्यतोऽन्याः अमन्य इति वि । । शयेमचन श्ड । १४क,