पृष्ठम्:सामवेदसंहिता भागः १.pdf/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१म ख०, १म ऋ ०]
९७
छन्दआर्च्चिकः ।

अग्निन्तमित्येषा कणुपुत्रेण मेधातिथिना दृष्टा, छन्दोदेवते पूर्ववत् । सैषा ऋतथा । ९ २ २ १ २ २ १ ९ ३ १ २ अशिन्दूतं वृणोमहे यतारं विश्ववेदसम्।। २ २ २ १ २ २ १ २ अस्य यज्ञस्य सुक्रतुम् ॥ ३ ॥ ३ २ १२ २र १ र अनिन्दताम् । वृणमहाइ । होतारा२३०वि । १ १ र २ श्ववेदसाम् । अस्य या२३ । आ। औ२चवा। १ ९ स्यासुक्रतुम्। इडा२३भा३४३ । ओ२३४५इ । डा ॥५॥ ३ ‘दूतम्’ देवानां दोत्ये विनियतम् 'अग्नि' देवम्’ ‘वृणीमहे स्तुतिभिर्हविर्भिः सम्भजामहे [ अस्य च दूतत्वं तैत्तिरीयके समाम्नातम्-"प्रग्निर्वै देवामां दूतग्रासोदुगनाकाव्योऽसुरी णाम" इति ] कथमतम १ ‘होतारं सधदेवानामावतार [द्वयतेः साधुकारिणि द्वन्(*)‘बहुलं छन्दसि (६,१.३४)-इति सम्प्रसारणम् ] ‘विश्खवेदमं’ विखानि वेत्तीति विखवेदा, जम् ३-इयमेव उत्तरार्चिकस्य २, ३, ६, १ । I भारद्वाज षिः, षह । २–‘शकेल - तदननसाधुवारिषु " टन् (R, २, १६ ४-१३५ ) १३ क,