पृष्ठम्:सामवेदसंहिता भागः १.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९६
[१म प्र०,१म अ०
सामवेदसंहिता ।

त्वमग्न-इत्यस्य व्याद्यः पूर्ववत् । सैषा द्वितीय । १९ २ २ २ २ २ १ ९ २ १ त्वमग्ने यज्ञानार्थ होता विश्वेषाश् चितः। २ १ २ ९ ९ र १९ देवेभिर्मानुषे जने ॥ २ ॥ ४ ३ र ४र र ४ ५ ४ ९ १र र र र १ त्वमग्नेयज्ञानाम्। त्वमनाद् । यज्ञानांञ्चता । विश्वेषां चा२३इनाः। देवैभाइ म । नुरंजना। और चोवा।। ९ र १र ३ र १ १ ४ " उ५ । डा ॥४॥ हंअन ' त्वं विश्वेषां यज्ञानाम्’ अग्निष्टोमात्यग्निष्टोमादीनां सम्बन्धी 'होता' होमनिध्यादनशीलः (जुहोतेस्तीलिकस्सुन्) यद्वा, ‘यज्ञानां यष्टव्यानां ‘विश्वेषां देवानां ‘होता’ आञ्जाता। एवं भूतस्त्वं मानुषे' मनोरपत्यभूते यजमानलचणे द्वेिभिः देवैः (छान्दसोभिसऐसभावःदेवनशीले ठेविभिः ‘हितः निहितः गार्हपत्यादिरूपे संस्थापितोभवसि । यदा । देवे रेवेन्द्रादिभिरुक्त लक्षणः सन् यज्ञानां निष्पादनाय यजमाने नियुक्तोसि ॥ २॥ - - - - - - - ॐ इयमेव उत्तराचि ' कस्य ६,३२,१४,१ ।।

  1. बिश्मना कृषिः, सौपर्णम् ।