पृष्ठम्:सामवेदसंहिता भागः १.pdf/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
९८
[१म प्र०,१म अ०
सामवेदसंहिता ।


अग्निर्हत्राणीत्येषा भरद्वाजेन दृष्टा, छन्दोदैवते पूर्ववत्। मैषा चाथ २ ९ ३ ९ अग्निर्दूत्राणि जङ्घनद् द्रविणस्युविपन्यया। १ २ २ १ र ९ र समिद्धः क आहुतः॥ ४ ॥ ४ • • [ वेत्तेरसुन् () ] यद्वा, वेद -इति धन नाम() विश्वं सर्वे वद धनं यस्य, तम् ['बहुव्र हो विश्वं संज्ञायाम् (,२१०३)-इति७) पूर्वपदान्तोदात्तत्वम्] ‘अस्य' प्रवर्तमानस्य यज्ञस्य (') ‘सुक्रतुम् ' निष्पादकत्वेन शोभन-कर्माणम् () [अथवा क्रतुरिति प्रज्ञा नाम (') ] शोभन-प्रज्ञ’ वा । तं त्वां वृणीमहे -इति पूर्वेण सम्बन्धः ॥ ३ ॥ ३ ‘द्रविण् स्युः' द्रविणं धनं (') स्तोट्टणमिच्छन् [छन्दसि परे ६ ४-इयमेव उत्तरार्चिकस्य ६, २ ७, १ ।। (३)—यदशाने । (२)--धन नामान्य क्षराण्pष्टाविंशति-ति नैरुक्तम् २, ९, १० तत्व बदति चतुर्थम् निध४ द्वितीय-दशमपाठात्।। '४)-बनचे प्रवत्या पूर्व पदम् ६. २. १'-इत्यस्यापवादः। (). 'षष्ठी-निर्देशात् परिममनर्थमिति वाक्यशेषः इति बिबरम् । () -कर्मसमायुतराणि पविशति-रति नै५२,९५१ | तव कादर्शनमम् नि२,। (७)-•gशानामानुज रथैकादश-इति नै ३. २, १९ । तत्र पदसम नि ३, ९ ॥ ,१--१९ ३. ९ १० तत्र द्रविणं पञ्चविंशतितमभ नि• ९, १०॥