पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०६ख० ,सू०१,२] उत्तरार्चिकः । परिस्वानइति टचात्मके प्रथम सूतम्, १ २ ३

१ ३ १ २ ३ परिखानोगिरिष्ठा:पविवेसोमो अक्षरत् । २ ३ २ २ ३ १ २ मदषुसर्वेधाश्रसि ॥ ११ ॥ अयं ‘सोमः” “पवित्रे' दगापवित्र “पर्यचरत्' परित: चक्षरति । कीदृशाः मन् ? 'स्वान:' शब्दायमान: [“सुवान इति बहुचानां पाठः] सूयमानः “गिरिष्ठाः' गिरिख्यायी ग्रावसु वर्तमान इत्यर्थः । हि सोम ! स त्वं “मदेष' मादकेषु मोटषु “मर्वधा अमि' सर्वे म्य धाता दाता च भवसि ॥ १ ॥ १ ३ २ ३ २ उ ३ २ ३ अथ द्वितीया । १ ३ १ २ ३ २ २ त्वंविप्रस्त्वङ्गविर्मधप्रजातमन्धसः । १ २ ० र मटेषुमर्वधाश्रसि ॥ २ # ॥

  • !'।

इदानीसार्मवो वक्तव्य न च वैट्वत-प्रभतीनि सामानि, ब्राह्मणो + इ० वा० ५.२ ४,’ । ३भ1. २६प• '-ऋ० वे। ६, ८.। ८, १

  • कट० वे० ६, ८, ८, २ ।