पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४

हे मीम । “त्वं' “विप्रः” विविधं प्रीणयिता विप्र मष्टशो वा त्वञ्च “कविः' मेधावी, अतस्त्वम् “अन्धसः” अत्रान् जातं मधु' मधुरसं प्रयच्छ सीति शेषः ॥ २ ॥ ४ ५ १ २ १ ३ र ३

  • ऋ,

सामवेदसंहिता । [४प्र० १ च ०१७०१,२,३ । २ १ १२ १ १ ० २ २ त्वविश्व मजोषसोटेवास:ीतिमाशात । ४ १ अथ वृतीथा हे सोम ! “वेि' त्वयि “पीतिं' थानं “विश्वदेवास:' सर्वे टेवाः २ १ “सजोषसः’ समान-प्रीतयः सन्त “प्राणत' प्राप्तवन् ॥ ३ ॥ १७ ३ १ ६ ॥ तृतीयंवैदन्वतम ॥ पाऽ५रि। खानो३गायिरि , , : ८, ३॥ ३ मद्रेषुस्वधा असि ॥ ३ * ॥ १७ १ र १ २ धाः । पवित्र मो। मी अक्षरात्। पवित्रे । मीमो२३ । १. २ १ ४ग ३ २ १ ३ .. १ क्षारात्॥१) तूऽ५वम । विप्रास्तूश्वङ्गवाथिः । मधु २ प्रजा । तमन्धमाः । मधुप्रजा । तमा२३ । वासाः ॥(१ ५ २ र ४ २ २ ५ १ र २ २ १ ॥ २ १ १ ४ २ १ ५ तूऽ५वे । विश्व ३मा३जीषसाः । देवास:पायि । तिमा