पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाटेन “श्रज:' ऋाग: ‘वयां” शाखां आकर्षति तथा पर्वोक्तया शक्तया श्राक्षष्यामः शत्र न नियच्छसि-थमिलेंटाड़ागमः, “बहुलं छन्दसि (२, ४, ७३ )” -द्रति शापो लुक् ] । गतमन्यत् ॥ २ ॥ १ १ ३ ३ १ १ र सामवेदसंहिता । [४ प्र० १ १ १६ सू०३ । अवसादुर्हणायतोमर्त्तस्यतनुहिखिरम्। ३ ३ र २र १ र ३ २ ३ १ ३ १र ३ २ २ श्रधस्पदन्तमीड् धियीअस्मा अभिदासति ॥ ३ १

  • ऋ० व०८, ।

०, २१, ३ | ‘अभिदामृति-हिं मां करोति -नि वि• । २ दवीजनिवमजीजनङ्गद्राजनित्रपजीजनत् ॥ ३ ॥१६ “दुणायत' दुःखप्रद-हरणमाचरतः “भर्तस्य' मनुष्यस्य शत्रीः “स्थिरं' दृढ वलम् “श्रव तनुहि' अवतत्तं नीचीनं कुरु । “सप्त'-इति पूरकः । “तम्' शत्रुम् “ईम्' एनम् श्रधस्पदं पादयोरधस्ताद्दत्तमानं ‘कृधि' कुरु । “य:' शत्र: “अस्मान्” “अभिदासति' उपचिपति' । समानमन्यत् ॥३॥१६ इति सामवेदाधप्रकाश उत्तराग्रन्थस्य सप्तमस्याध्यायस्य