पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ १ ॥ “सम्भ्राजम्’ ईश्वरम् इन्द्र “त्वा' त्वाम् “देवी' देवनशौला “जनिवो' साधु-जनयित्री अदिति : ‘‘अजीजनत्” अत: कार गात् सा “भद्रा' कल्याणी प्रशस्ता “जाता' [ जनण्यन्तात् साधुकारिणि टन् (३,२,१३४), “जनिता मन्त्र (६, ४,५३)”–- दूति दूड़ादौ गि-लोपो निपात्यते, ऋने भ्यइति डीप् (४, १, ५) ३ २ ० २ ३ १ ३ १ र २ ३ २ दीर्घश्चाडुशंयथाशक्तिम्बिभर्षिमन्तुमः । २ र ६ २ ३ १ २ पूवणमघवन्पदावयामजायथायमः । ३ २ ३ १र कष्ट0 वें० ८, ७, २३, ५ । २ र देवीजनित्रपजीजनङ्गद्राजनिवपजीजनत्।॥ २ ॥ “दीर्घम्’ आयतम् “अङ्गुणं” सृणिं “यथा बिभर्षेि' एव मायतां “शक्ति' हे “मन्तुमः’ मन्तु ज्ञाने, तइन् ![“मत्वसी रुः (८, ३, १ )”-इति सम्बुडौ नकारस्य रुत्वम्] ईदृशेन्द्र ! बिभर्षि धारयसि [ड भृज् धारण-पोषगयो: जौहोत्यादिकः, स्रौ “भङआमित् ( ७, ४, ७६ ) '—इत्याभ्यासस्यत्वम् ] हि “मघवन्' धनवत्रिन्द्र ! यथा “पूर्वेण' देहस्य पूर्वभागे वर्त्तमानेन “पदा