पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यतरस्याम् (६,१,१७७)'-इत्युदात्तत्वम् ]। त्वमपि “न : अस्मान् “अति' अतिक्रम्य 'माख्य:’ अन्येषां त्वत्स्वरूपं मा प्रक थय: [ख्या प्रकथने (श्रदा० प०)-इत्यस्य लुङि “आस्यतियति ख्यातिभ्योऽङ , (३,१,५२)' । आगहि --गमेः श्यपो लुकि ङित्वादनुदात्तीपदेशीति (६, ४ ३७) मकार लीपस्यामि इवदत्रा भादिति (६, ४,२२) असिवङ्गावात् “प्रती ह: (६,४, १०५)” इति लुङ् न भवति ॥ ३ ॥ १५ उभेयदिन्ट्ररीट्मोति-वचात्मकं वृतीयं सक्त'; ३ १ र • ३ २ र १ ३ २ १ सा वेदसंहिता । [४प्र० १ अ १६ सू० १ । ३ २ तन्नै, प्रथम १ उभेयदिन्द्ररोदसी श्रापप्राथेषाइव । २ ३ ३ २ ३ १ ३ १२ र ३ १ महान्तन्त्वामीनाक्षसम्राजञ्चर्षणीनाम्। २. २र दवीजनित्रयजीजनङ्गन्द्राजनित्रयजीजनत् ॥ १ ॥ हे “इन्द्र !' “” “रोदमी' द्यावापृथिव्यौ “यत्' यः उभे त्वम् “श्रा पप्राथ' स्वतजसा प्रापूरयसि [ग्रा पूरगे, श्रादादिक: (५० ). छान्दसी लिट् (३,२,१०५) ] “उषा इव' यथा उषा: स्वसर्वे -भासा जगदापूरयति तइत् त्वं “महीनां' महतां देवा तामपि “महान्तम्” अधिकं “चर्षणीनां' मनुष्याणामपि

  • इ० खा० ४,२,४,१० ( १भा० ७०पु' )=ऋट० ६0 ८,०,२२,१ ।