पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारस्य उदात्तत्वम् । गहि-इत्यत्र गमेः “बहुलश्छन्दसि (२,४, ७३)-इति शपी लक्, हेर्डित्वादनुदात्तापदेशेत्यादिना (६,४,३७) . मकार-लोपः, “प्रतीहिः (६,४,१०५)'-दूल्वामीय-शास्त्रीये लुकि कत्तव्ये “असिवदत्त्राभात् (६,४,२२)”–इति श्राभाच्छा स्त्रीयी मकारलीपोऽसिड वट्र भवति] । प्रागत्य च “सोमस्य ' सामं “पिब', “रवत:' धनवत: तव “मद:' हर्ष: “गोदा दूत्' गोपद एव, त्वयि हृष्ट मति अम्माभिगवी लभ्यन्त इत्यर्थः ॥२॥ १ २ ३ १ २ २ ३ १ २ अथाते अन्तमानांविद्यामभुमतीनाम् । ३ ३ १ १ २ २ २ २ ५८. “श्रय' सीमपानानन्तर' हे दून्द्र ! “ते' तव “अन्तमा नाम्' अन्तिकतमानामतिशयेन तव समीपवर्त्तिनां “सुम तीनां' शोभनमति-युक्तानां शोभन प्रज्ञानां पुरुषाणां मध्य स्थित्वा “विद्याम' वयं त्वां जानीयाम [यद्दा, सुमतीनां शोभन बृहीनां कर्मानुष्ठान-विषयाणां लाभाश्रमित्यध्याहारः बहुव्रीहि पप्रच्ते पूर्वपद्-प्रकृति-स्वरापवादी “नञ्ज-सुभ्याग् (६,२,१७२)' –- इत्युत्तर-पदान्तोदात्तः । कर्मधारय-पक्षेऽपि श्रव्यय-पूर्वपदः प्रकृति-स्वरापवाद-कृत्स्वरणान्तोदाज्ञातैव (६, २,१३८) । प्रती मतुपि ब्रस्वादन्तोदात्ताच सुमति-शब्दात् परस्य नामी “नाम ।