पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ सामवेदसंहिता । [४ प्र०१ अ०१५सू०२ ।। (८, १, २ ) “अनुदात्त च (८, १, २)'-इति द्वितीयस्यानुदा त्तत्वम्। जुत्तमसि-इत्यत्र “इन्दन्तीमसि (७, १, ४६)'-इति नेन ड्रकार प्रागमः, प्रत्यय-स्वरेगा (३, १, ३) इकारसदात्त:] ् दृष्टान्तः–“गोदुहे' गीधुगर्थे [ गां दोग्धोति गीधुक् ; मत्स द्दिषेत्यादिना (३, २, ३१) किम्, ऋदुत्तरप्रकृतिस्वरत्वम् (१,२ , १३८)] “सुदुघाम् इव' सुधु, दीग्ध्री गामिव धया लोके यी दीग्धा तदर्थं तस्य प्राभिमुख्येन दोहनीयां गाभा द्वयन्ति त इत् [सुछु दुग्ध इति सुदुघा, “दुहः कञ्च (३,२,१०)”–इति वाप् प्रत्य यः हकारस्य च घकारः, कित्वाद् गुगाभाव: ( १, १, ५), कपः पित्वादनुदात्तत्व धातुम्वरेणीकार उदात्त:(६,१,१६ २)॥१॥ १ २ ३ २ ३ १ ३

  • कट्ट० व७ १,', ,रे

अश्य द्वितीया । २३ उ । १ उपन:मवनागहिमेमस्यसोमपाःपिब । ३ ३ १ २ २ ३ १ २ हे “सोमपाः' मोमय्य पानग्न्द्रि ! मीमं पातुं “न:' अम्मदी . यानि“सवना'मवनानि त्रीगि “उप'रामीपे “आ गहि'श्रागच्छ [ सवना–सूयते सोम एब्बिति सवनानि सुपो डादेश:(७,१,३८) टिलोपश्(६,४,१४३),“लिति(६ ? १, ८३'-ति त्ययान् पूर्वस्या २ * ।।