पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७ १ ५ ख० २ सू० / } उत्तराचि कः । र ग १ २ १ श्रायद्द वाओौचेोहाथि । शातक्रा२३४ताउ । प्राकामा२३ १ २ १ ३ २ ४ ४हायि । जरितृ३४। औौचेोवा । इहा२३ ४ हायि । ५ १ २ २ २ ३ ७ डा(३) || ॐ ॐ ॥ [१]१४ २ ३ १ २ ३ १ ३ २ २ उङ्गवा२३४णाम्। कटोर। क्षात्रशचा३४ । औौहावा । १ इहा२३४हाथि । औहिा३१२३४ । भीः । एहियाईचा। मुरुपछात्रमिति चात्मकं द्वितीयं सूकम् ३ २

  • ऊ) गा० ३ प्र० २च।। ०सा० ।

1 ) चा• २,२,२,६ (.१भा० २६१० )= कट० ( ८ मुरुपकृत् मूतयेसुदुघामिवगोदुचे । ३ • र १ २ - जुङ्ग मस्टिाविद्यवि ॥ १ /* ॥ “सुरु षष्टांत्र' शोभन-रु पोपेतस्य कर्मणः कत्र्तारमिन्द्र प्रतिदिनं “जुहमसि' “ऊतये' अम्म ट्रच्तगार्थम् “द्यवि दद्यवि' प्रायाम: ॥ [दी-शब्दः प्रातिपदिक-स्वरेणात्तोदात्त :(फ़ि० १,१), “नित्य वीप्सयो:(८,१,४)”-ति द्विभर्भाव:, 'तस्थपरमाग्रे ड़ितम् १ - • ० १,४,०,९ । • • • • • -- • • •------- --