पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हे “इन्द्राग्नी !' 'वां' युवाम् उद्दिश्य ‘नरः' यसूस्य नेतारः “अद्रिभि:' ग्रावभि: “मदिर' मद्करं “भधु' “सीमा क्षकम् अमृतम् 'अच्वन्” अपूरयन् । सिहमन्यत् ॥ ३ ॥ १० $ २ ३ ३ १ इन्द्रायेन्दीमरुत्वतेपवखमधुमत्तमः । ऋ७ व७ सामवेदसंहिता । [४ प्र०१ अ०११ सू० १,२ । २ १ टतीयः खण्डः ॥ ३ ॥ १ हे “इन्दो' सीम ! ‘मधुमत्तमः” अतिशयेन मधुमान् त्वम “अर्कस्य' अर्चनीयस्य यज्ञस्य “योनिम्” स्थानम् “प्रासदम्' उपर्वथुम् “मरुत्वते इन्द्राय” इन्द्रार्थम् “पवस्व' च् र ॥ १ ॥ अथ द्वितीया । ३ ३ ३ १ २ ३ १ २ ३ २ १३ , १, ४०, ३ । २ ३ २ ३ १ तन्वाविप्रावचोविदःपरिष्कृण्वन्तिधर्णसिम् । १ २ ३ ९ २ १ २ इनि वि • । ‘इदानी माध्यन्दिन' सवनमश्च । ’-दूति वि । + ' दृषोष्टधीय-प्रभ्टोनि मामानि, तेषां प्रष्टतातार्यथमुक्तम्’– इति वि० ।

• • • • • • • • • •