पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०३ ख ०४सू० २,३] हि “इन्द्राग्नी !” युवां ‘यज्ञस्य” ज्योतिष्टोमादेः “ऋत्विजा स्थः” ऋत्विजी: ऋतौ काले काले यष्टव्यौ भवय : । अती “वाजेषु' सङ्ग,ामेषु कर्मसु यज्ञात्मकेषु त्, “सस्त्री' संस्त्राती शुडी सन्तौ “तस्य' तं मां हे इन्द्राग्नी !'बोधतम् अथवा तस्य मम स्तुतिं जानीतम् ॥ १ ॥ ३ ३ १ १ -- १ २ -- तीशासारथयावानावुत्रहणापराजिता । २ २ १ उत्तरार्चिकः । -- -- अथ द्वितीया । ३ १ ३ इन्द्राभीतस्यबोधतम् ॥ २ ; ॥ हि “इन्द्राग्नी ! ?” “तो शासा'ा शबून् हिसन्तौ, “रथयावा ना' रथन गच्छन्तौ,“वचहगा' वृत्रस्य हन्तारौ “अपराजित।' केनाप्यपराजितौ “तस्य' तं मां ‘बोधतम्' ॥ २ ॥ २ ३ १ २ १ २ श्रय कृतीया । -- - “ ३ १ २ इदवाभट्रिमध्वधुझन्नद्रिभिर्नरः। ३ १ • २ - - इन्द्रामीतस्यबोधतम् ॥ ३ ९ ॥ १० ३ १ - २ र

  • ‘सस्त्री-साधन-खभावः’-दूति वि० ।

२ • - • । ‘नस्य-यजमानस्य'- इति वि० ।

  1. ऋ0 व०६, ३, २०, २ ।
  • ‘ोशामा– दीप्ति सम्यत्री'-इति वि० ।

$ ऋ७ वै0 ६, २, २५, ३ । ३ १ २ - • • •------------