पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ तव्या ] “विश्ख' सर्वे तदनम् “आनुषक्-इति श्रानुपूब्र्या* सततं सर्वे मनुष्यो “वेदति' जानाति तत् “स्याई' स्यहणीयं “वसु” “श्राभर' ॥ २ ॥ २ ३ १ ३ २ ३ २ १ २ सामवेदसंहिता। [४ ग्र०१ अ०१०सू० १ । ३ १ . अथ टतीया । यद्वीड़ाविन्द्रयत्स्थिरयत्पर्शनेपराभृतम्। ३ २ ? ' १ वसुस्पाईन्तदाभर ॥ ३ ' ॥ ९ हे “इन्द्र !' त्वया च “वौड़ौ' दृढ़े परैः कम्पयितुमशकेव “यत्'धर्म “पराभृतं' विन्यस्तं, “यत्' च “स्थिरे' खयमचले पराभृतं, “यत्' च “विपर्शने” विमर्शन-त्तमे पराभृतं, तत् “स्पार्ह' स्यहणीयं “वसु ” “श्रा भर' प्राहर ॥ ३ ॥ & १ १ र ३ १ र छ २ तत्र, प्रथमा । ३ २ र २ १ २ ३ ३ १ २ १ यज्ञस्यचिस्थकविजासत्रीवाजेषुकर्मसु । १ १ १ १ २ इन्द्राग्रीतस्यबोधतम् ॥ १ ; ॥

  • “चानुषगिति नामानुपूर्वस्यानुषङ्ग ' भवति, तृगामिन बर्हिरानुषगित्यपि

निगमी भवनि ”–इनि निरु० नं०६, १४ । ड०) चा० ३, १, २, ४ (१भा० ४४० प0 ) =ट० वे० ६, १, ४९, १ । + कट० वे० ६, ३, २०, ९ ।