पृष्ठम्:सामवेदसंहिता-भागः ३.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७अ०३रवू ० २०१,२] उत्तरार्चिकः । स्तीोटभि: ऋत्विग्भिः सह ; तथा हि “मिच' देव ! “ते' वयं “सूरिभि:” सह “स्याभ' भवेम । किझ “इषम्' अत्रं “खछ्' रुचकष् “धीमहि' धारयाभहि, ॥ ३ ॥ ८ ३ २ १ २ ३ ३ १ २ २ ३ ३ १ २ १र २ प्रष्यंमा । ३ २ ३ १ हे इन्द्र ! त्व' “विश्वाः” सर्वाः 'द्दिषः' इष्टीः शत्रुसेना: “अप भिन्धि' विदारय । तशा ‘बाध:' हिंसकान् “मृधः’’ सङ्गमान् त्व' “परि जहि' परिभावय । हे सोम वासकेन्द्र ! “सार्ह' स्य,हणीयं इष्ट्रीगां“वसु'धनं वदस्ति'तत्'“श्राभरं'॥१॥ ३ १ र २ २र ३ ३ २ १ २. ३ १ २ यस्यतेविश्वमानुषग्भूरेर्दत्तस्यवेदति । हे दून्ट्र ! ‘ते' त्वां [ विभक्ति-व्यत्ययः (३,१,८५) ] “दत्तस्य” दत्त' “भूरि” बहु “यस्य' गत् धनम्.. तर्वेत्र कर्मणि षष्ठी वेदि

  • ‘खः-खर्गलोकम्, धीमहि-चिन्तयाम '—इति वि० ।

+ छ० चा• २, १, ४, १० ( १भा० ३ ११ पृ०)= ऋ४ वे० ६, ३, ४९, ४ ।

  1. ऋ७ ६० ६, ३, ४, ५ ।